सुबन्तावली उञ्छनक

Roma

पुमान्एकद्विबहु
प्रथमाउञ्छनकः उञ्छनकौ उञ्छनकाः
सम्बोधनम्उञ्छनक उञ्छनकौ उञ्छनकाः
द्वितीयाउञ्छनकम् उञ्छनकौ उञ्छनकान्
तृतीयाउञ्छनकेन उञ्छनकाभ्याम् उञ्छनकैः उञ्छनकेभिः
चतुर्थीउञ्छनकाय उञ्छनकाभ्याम् उञ्छनकेभ्यः
पञ्चमीउञ्छनकात् उञ्छनकाभ्याम् उञ्छनकेभ्यः
षष्ठीउञ्छनकस्य उञ्छनकयोः उञ्छनकानाम्
सप्तमीउञ्छनके उञ्छनकयोः उञ्छनकेषु

समास उञ्छनक

अव्यय ॰उञ्छनकम् ॰उञ्छनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria