Declension table of ?uśitavatī

Deva

FeminineSingularDualPlural
Nominativeuśitavatī uśitavatyau uśitavatyaḥ
Vocativeuśitavati uśitavatyau uśitavatyaḥ
Accusativeuśitavatīm uśitavatyau uśitavatīḥ
Instrumentaluśitavatyā uśitavatībhyām uśitavatībhiḥ
Dativeuśitavatyai uśitavatībhyām uśitavatībhyaḥ
Ablativeuśitavatyāḥ uśitavatībhyām uśitavatībhyaḥ
Genitiveuśitavatyāḥ uśitavatyoḥ uśitavatīnām
Locativeuśitavatyām uśitavatyoḥ uśitavatīṣu

Compound uśitavati - uśitavatī -

Adverb -uśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria