Declension table of ?uśitavat

Deva

NeuterSingularDualPlural
Nominativeuśitavat uśitavantī uśitavatī uśitavanti
Vocativeuśitavat uśitavantī uśitavatī uśitavanti
Accusativeuśitavat uśitavantī uśitavatī uśitavanti
Instrumentaluśitavatā uśitavadbhyām uśitavadbhiḥ
Dativeuśitavate uśitavadbhyām uśitavadbhyaḥ
Ablativeuśitavataḥ uśitavadbhyām uśitavadbhyaḥ
Genitiveuśitavataḥ uśitavatoḥ uśitavatām
Locativeuśitavati uśitavatoḥ uśitavatsu

Adverb -uśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria