Declension table of ?uśitavat

Deva

MasculineSingularDualPlural
Nominativeuśitavān uśitavantau uśitavantaḥ
Vocativeuśitavan uśitavantau uśitavantaḥ
Accusativeuśitavantam uśitavantau uśitavataḥ
Instrumentaluśitavatā uśitavadbhyām uśitavadbhiḥ
Dativeuśitavate uśitavadbhyām uśitavadbhyaḥ
Ablativeuśitavataḥ uśitavadbhyām uśitavadbhyaḥ
Genitiveuśitavataḥ uśitavatoḥ uśitavatām
Locativeuśitavati uśitavatoḥ uśitavatsu

Compound uśitavat -

Adverb -uśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria