Declension table of ?uśitā

Deva

FeminineSingularDualPlural
Nominativeuśitā uśite uśitāḥ
Vocativeuśite uśite uśitāḥ
Accusativeuśitām uśite uśitāḥ
Instrumentaluśitayā uśitābhyām uśitābhiḥ
Dativeuśitāyai uśitābhyām uśitābhyaḥ
Ablativeuśitāyāḥ uśitābhyām uśitābhyaḥ
Genitiveuśitāyāḥ uśitayoḥ uśitānām
Locativeuśitāyām uśitayoḥ uśitāsu

Adverb -uśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria