Declension table of ?uśita

Deva

NeuterSingularDualPlural
Nominativeuśitam uśite uśitāni
Vocativeuśita uśite uśitāni
Accusativeuśitam uśite uśitāni
Instrumentaluśitena uśitābhyām uśitaiḥ
Dativeuśitāya uśitābhyām uśitebhyaḥ
Ablativeuśitāt uśitābhyām uśitebhyaḥ
Genitiveuśitasya uśitayoḥ uśitānām
Locativeuśite uśitayoḥ uśiteṣu

Compound uśita -

Adverb -uśitam -uśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria