सुबन्तावली ?उशती

Roma

स्त्रीएकद्विबहु
प्रथमाउशती उशत्यौ उशत्यः
सम्बोधनम्उशति उशत्यौ उशत्यः
द्वितीयाउशतीम् उशत्यौ उशतीः
तृतीयाउशत्या उशतीभ्याम् उशतीभिः
चतुर्थीउशत्यै उशतीभ्याम् उशतीभ्यः
पञ्चमीउशत्याः उशतीभ्याम् उशतीभ्यः
षष्ठीउशत्याः उशत्योः उशतीनाम्
सप्तमीउशत्याम् उशत्योः उशतीषु

समास उशति उशती

अव्यय ॰उशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria