सुबन्तावली उशत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउशत् उशन्ती उशती उशन्ति
सम्बोधनम्उशत् उशन्ती उशती उशन्ति
द्वितीयाउशत् उशन्ती उशती उशन्ति
तृतीयाउशता उशद्भ्याम् उशद्भिः
चतुर्थीउशते उशद्भ्याम् उशद्भ्यः
पञ्चमीउशतः उशद्भ्याम् उशद्भ्यः
षष्ठीउशतः उशतोः उशताम्
सप्तमीउशति उशतोः उशत्सु

अव्यय ॰उशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria