Declension table of ?ūñchivas

Deva

NeuterSingularDualPlural
Nominativeūñchivat ūñchuṣī ūñchivāṃsi
Vocativeūñchivat ūñchuṣī ūñchivāṃsi
Accusativeūñchivat ūñchuṣī ūñchivāṃsi
Instrumentalūñchuṣā ūñchivadbhyām ūñchivadbhiḥ
Dativeūñchuṣe ūñchivadbhyām ūñchivadbhyaḥ
Ablativeūñchuṣaḥ ūñchivadbhyām ūñchivadbhyaḥ
Genitiveūñchuṣaḥ ūñchuṣoḥ ūñchuṣām
Locativeūñchuṣi ūñchuṣoḥ ūñchivatsu

Compound ūñchivat -

Adverb -ūñchivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria