Declension table of ūñchivasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūñchivān | ūñchivāṃsau | ūñchivāṃsaḥ |
Vocative | ūñchivan | ūñchivāṃsau | ūñchivāṃsaḥ |
Accusative | ūñchivāṃsam | ūñchivāṃsau | ūñchyuṣaḥ |
Instrumental | ūñchyuṣā | ūñchivadbhyām | ūñchivadbhiḥ |
Dative | ūñchyuṣe | ūñchivadbhyām | ūñchivadbhyaḥ |
Ablative | ūñchyuṣaḥ | ūñchivadbhyām | ūñchivadbhyaḥ |
Genitive | ūñchyuṣaḥ | ūñchyuṣoḥ | ūñchyuṣām |
Locative | ūñchyuṣi | ūñchyuṣoḥ | ūñchivatsu |