Declension table of ?ūśivas

Deva

MasculineSingularDualPlural
Nominativeūśivān ūśivāṃsau ūśivāṃsaḥ
Vocativeūśivan ūśivāṃsau ūśivāṃsaḥ
Accusativeūśivāṃsam ūśivāṃsau ūśuṣaḥ
Instrumentalūśuṣā ūśivadbhyām ūśivadbhiḥ
Dativeūśuṣe ūśivadbhyām ūśivadbhyaḥ
Ablativeūśuṣaḥ ūśivadbhyām ūśivadbhyaḥ
Genitiveūśuṣaḥ ūśuṣoḥ ūśuṣām
Locativeūśuṣi ūśuṣoḥ ūśivatsu

Compound ūśivat -

Adverb -ūśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria