Declension table of ?ūyitavya

Deva

NeuterSingularDualPlural
Nominativeūyitavyam ūyitavye ūyitavyāni
Vocativeūyitavya ūyitavye ūyitavyāni
Accusativeūyitavyam ūyitavye ūyitavyāni
Instrumentalūyitavyena ūyitavyābhyām ūyitavyaiḥ
Dativeūyitavyāya ūyitavyābhyām ūyitavyebhyaḥ
Ablativeūyitavyāt ūyitavyābhyām ūyitavyebhyaḥ
Genitiveūyitavyasya ūyitavyayoḥ ūyitavyānām
Locativeūyitavye ūyitavyayoḥ ūyitavyeṣu

Compound ūyitavya -

Adverb -ūyitavyam -ūyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria