Declension table of ?ūyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeūyiṣyantī ūyiṣyantyau ūyiṣyantyaḥ
Vocativeūyiṣyanti ūyiṣyantyau ūyiṣyantyaḥ
Accusativeūyiṣyantīm ūyiṣyantyau ūyiṣyantīḥ
Instrumentalūyiṣyantyā ūyiṣyantībhyām ūyiṣyantībhiḥ
Dativeūyiṣyantyai ūyiṣyantībhyām ūyiṣyantībhyaḥ
Ablativeūyiṣyantyāḥ ūyiṣyantībhyām ūyiṣyantībhyaḥ
Genitiveūyiṣyantyāḥ ūyiṣyantyoḥ ūyiṣyantīnām
Locativeūyiṣyantyām ūyiṣyantyoḥ ūyiṣyantīṣu

Compound ūyiṣyanti - ūyiṣyantī -

Adverb -ūyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria