Declension table of ?ūtimatī

Deva

FeminineSingularDualPlural
Nominativeūtimatī ūtimatyau ūtimatyaḥ
Vocativeūtimati ūtimatyau ūtimatyaḥ
Accusativeūtimatīm ūtimatyau ūtimatīḥ
Instrumentalūtimatyā ūtimatībhyām ūtimatībhiḥ
Dativeūtimatyai ūtimatībhyām ūtimatībhyaḥ
Ablativeūtimatyāḥ ūtimatībhyām ūtimatībhyaḥ
Genitiveūtimatyāḥ ūtimatyoḥ ūtimatīnām
Locativeūtimatyām ūtimatyoḥ ūtimatīṣu

Compound ūtimati - ūtimatī -

Adverb -ūtimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria