Declension table of ūti

Deva

MasculineSingularDualPlural
Nominativeūtiḥ ūtī ūtayaḥ
Vocativeūte ūtī ūtayaḥ
Accusativeūtim ūtī ūtīn
Instrumentalūtinā ūtibhyām ūtibhiḥ
Dativeūtaye ūtibhyām ūtibhyaḥ
Ablativeūteḥ ūtibhyām ūtibhyaḥ
Genitiveūteḥ ūtyoḥ ūtīnām
Locativeūtau ūtyoḥ ūtiṣu

Compound ūti -

Adverb -ūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria