सुबन्तावली ?ऊतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाऊतवत् ऊतवन्ती ऊतवती ऊतवन्ति
सम्बोधनम्ऊतवत् ऊतवन्ती ऊतवती ऊतवन्ति
द्वितीयाऊतवत् ऊतवन्ती ऊतवती ऊतवन्ति
तृतीयाऊतवता ऊतवद्भ्याम् ऊतवद्भिः
चतुर्थीऊतवते ऊतवद्भ्याम् ऊतवद्भ्यः
पञ्चमीऊतवतः ऊतवद्भ्याम् ऊतवद्भ्यः
षष्ठीऊतवतः ऊतवतोः ऊतवताम्
सप्तमीऊतवति ऊतवतोः ऊतवत्सु

अव्यय ॰ऊतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria