Declension table of ?ūtavat

Deva

NeuterSingularDualPlural
Nominativeūtavat ūtavantī ūtavatī ūtavanti
Vocativeūtavat ūtavantī ūtavatī ūtavanti
Accusativeūtavat ūtavantī ūtavatī ūtavanti
Instrumentalūtavatā ūtavadbhyām ūtavadbhiḥ
Dativeūtavate ūtavadbhyām ūtavadbhyaḥ
Ablativeūtavataḥ ūtavadbhyām ūtavadbhyaḥ
Genitiveūtavataḥ ūtavatoḥ ūtavatām
Locativeūtavati ūtavatoḥ ūtavatsu

Adverb -ūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria