Declension table of ?ūsuṣī

Deva

FeminineSingularDualPlural
Nominativeūsuṣī ūsuṣyau ūsuṣyaḥ
Vocativeūsuṣi ūsuṣyau ūsuṣyaḥ
Accusativeūsuṣīm ūsuṣyau ūsuṣīḥ
Instrumentalūsuṣyā ūsuṣībhyām ūsuṣībhiḥ
Dativeūsuṣyai ūsuṣībhyām ūsuṣībhyaḥ
Ablativeūsuṣyāḥ ūsuṣībhyām ūsuṣībhyaḥ
Genitiveūsuṣyāḥ ūsuṣyoḥ ūsuṣīṇām
Locativeūsuṣyām ūsuṣyoḥ ūsuṣīṣu

Compound ūsuṣi - ūsuṣī -

Adverb -ūsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria