Declension table of ?ūsivas

Deva

NeuterSingularDualPlural
Nominativeūsivat ūsuṣī ūsivāṃsi
Vocativeūsivat ūsuṣī ūsivāṃsi
Accusativeūsivat ūsuṣī ūsivāṃsi
Instrumentalūsuṣā ūsivadbhyām ūsivadbhiḥ
Dativeūsuṣe ūsivadbhyām ūsivadbhyaḥ
Ablativeūsuṣaḥ ūsivadbhyām ūsivadbhyaḥ
Genitiveūsuṣaḥ ūsuṣoḥ ūsuṣām
Locativeūsuṣi ūsuṣoḥ ūsivatsu

Compound ūsivat -

Adverb -ūsivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria