Declension table of ?ūsivas

Deva

MasculineSingularDualPlural
Nominativeūsivān ūsivāṃsau ūsivāṃsaḥ
Vocativeūsivan ūsivāṃsau ūsivāṃsaḥ
Accusativeūsivāṃsam ūsivāṃsau ūsuṣaḥ
Instrumentalūsuṣā ūsivadbhyām ūsivadbhiḥ
Dativeūsuṣe ūsivadbhyām ūsivadbhyaḥ
Ablativeūsuṣaḥ ūsivadbhyām ūsivadbhyaḥ
Genitiveūsuṣaḥ ūsuṣoḥ ūsuṣām
Locativeūsuṣi ūsuṣoḥ ūsivatsu

Compound ūsivat -

Adverb -ūsivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria