Declension table of ?ūrvyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrvyamāṇā | ūrvyamāṇe | ūrvyamāṇāḥ |
Vocative | ūrvyamāṇe | ūrvyamāṇe | ūrvyamāṇāḥ |
Accusative | ūrvyamāṇām | ūrvyamāṇe | ūrvyamāṇāḥ |
Instrumental | ūrvyamāṇayā | ūrvyamāṇābhyām | ūrvyamāṇābhiḥ |
Dative | ūrvyamāṇāyai | ūrvyamāṇābhyām | ūrvyamāṇābhyaḥ |
Ablative | ūrvyamāṇāyāḥ | ūrvyamāṇābhyām | ūrvyamāṇābhyaḥ |
Genitive | ūrvyamāṇāyāḥ | ūrvyamāṇayoḥ | ūrvyamāṇānām |
Locative | ūrvyamāṇāyām | ūrvyamāṇayoḥ | ūrvyamāṇāsu |