Declension table of ?ūrvyamāṇa

Deva

NeuterSingularDualPlural
Nominativeūrvyamāṇam ūrvyamāṇe ūrvyamāṇāni
Vocativeūrvyamāṇa ūrvyamāṇe ūrvyamāṇāni
Accusativeūrvyamāṇam ūrvyamāṇe ūrvyamāṇāni
Instrumentalūrvyamāṇena ūrvyamāṇābhyām ūrvyamāṇaiḥ
Dativeūrvyamāṇāya ūrvyamāṇābhyām ūrvyamāṇebhyaḥ
Ablativeūrvyamāṇāt ūrvyamāṇābhyām ūrvyamāṇebhyaḥ
Genitiveūrvyamāṇasya ūrvyamāṇayoḥ ūrvyamāṇānām
Locativeūrvyamāṇe ūrvyamāṇayoḥ ūrvyamāṇeṣu

Compound ūrvyamāṇa -

Adverb -ūrvyamāṇam -ūrvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria