Declension table of ?ūrvyamāṇa

Deva

MasculineSingularDualPlural
Nominativeūrvyamāṇaḥ ūrvyamāṇau ūrvyamāṇāḥ
Vocativeūrvyamāṇa ūrvyamāṇau ūrvyamāṇāḥ
Accusativeūrvyamāṇam ūrvyamāṇau ūrvyamāṇān
Instrumentalūrvyamāṇena ūrvyamāṇābhyām ūrvyamāṇaiḥ ūrvyamāṇebhiḥ
Dativeūrvyamāṇāya ūrvyamāṇābhyām ūrvyamāṇebhyaḥ
Ablativeūrvyamāṇāt ūrvyamāṇābhyām ūrvyamāṇebhyaḥ
Genitiveūrvyamāṇasya ūrvyamāṇayoḥ ūrvyamāṇānām
Locativeūrvyamāṇe ūrvyamāṇayoḥ ūrvyamāṇeṣu

Compound ūrvyamāṇa -

Adverb -ūrvyamāṇam -ūrvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria