Declension table of ?ūrvitavatī

Deva

FeminineSingularDualPlural
Nominativeūrvitavatī ūrvitavatyau ūrvitavatyaḥ
Vocativeūrvitavati ūrvitavatyau ūrvitavatyaḥ
Accusativeūrvitavatīm ūrvitavatyau ūrvitavatīḥ
Instrumentalūrvitavatyā ūrvitavatībhyām ūrvitavatībhiḥ
Dativeūrvitavatyai ūrvitavatībhyām ūrvitavatībhyaḥ
Ablativeūrvitavatyāḥ ūrvitavatībhyām ūrvitavatībhyaḥ
Genitiveūrvitavatyāḥ ūrvitavatyoḥ ūrvitavatīnām
Locativeūrvitavatyām ūrvitavatyoḥ ūrvitavatīṣu

Compound ūrvitavati - ūrvitavatī -

Adverb -ūrvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria