Declension table of ?ūrvitavat

Deva

NeuterSingularDualPlural
Nominativeūrvitavat ūrvitavantī ūrvitavatī ūrvitavanti
Vocativeūrvitavat ūrvitavantī ūrvitavatī ūrvitavanti
Accusativeūrvitavat ūrvitavantī ūrvitavatī ūrvitavanti
Instrumentalūrvitavatā ūrvitavadbhyām ūrvitavadbhiḥ
Dativeūrvitavate ūrvitavadbhyām ūrvitavadbhyaḥ
Ablativeūrvitavataḥ ūrvitavadbhyām ūrvitavadbhyaḥ
Genitiveūrvitavataḥ ūrvitavatoḥ ūrvitavatām
Locativeūrvitavati ūrvitavatoḥ ūrvitavatsu

Adverb -ūrvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria