Declension table of ?ūrvitavat

Deva

MasculineSingularDualPlural
Nominativeūrvitavān ūrvitavantau ūrvitavantaḥ
Vocativeūrvitavan ūrvitavantau ūrvitavantaḥ
Accusativeūrvitavantam ūrvitavantau ūrvitavataḥ
Instrumentalūrvitavatā ūrvitavadbhyām ūrvitavadbhiḥ
Dativeūrvitavate ūrvitavadbhyām ūrvitavadbhyaḥ
Ablativeūrvitavataḥ ūrvitavadbhyām ūrvitavadbhyaḥ
Genitiveūrvitavataḥ ūrvitavatoḥ ūrvitavatām
Locativeūrvitavati ūrvitavatoḥ ūrvitavatsu

Compound ūrvitavat -

Adverb -ūrvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria