Declension table of ?ūrviṣyat

Deva

NeuterSingularDualPlural
Nominativeūrviṣyat ūrviṣyantī ūrviṣyatī ūrviṣyanti
Vocativeūrviṣyat ūrviṣyantī ūrviṣyatī ūrviṣyanti
Accusativeūrviṣyat ūrviṣyantī ūrviṣyatī ūrviṣyanti
Instrumentalūrviṣyatā ūrviṣyadbhyām ūrviṣyadbhiḥ
Dativeūrviṣyate ūrviṣyadbhyām ūrviṣyadbhyaḥ
Ablativeūrviṣyataḥ ūrviṣyadbhyām ūrviṣyadbhyaḥ
Genitiveūrviṣyataḥ ūrviṣyatoḥ ūrviṣyatām
Locativeūrviṣyati ūrviṣyatoḥ ūrviṣyatsu

Adverb -ūrviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria