Declension table of ?ūrviṣyat

Deva

MasculineSingularDualPlural
Nominativeūrviṣyan ūrviṣyantau ūrviṣyantaḥ
Vocativeūrviṣyan ūrviṣyantau ūrviṣyantaḥ
Accusativeūrviṣyantam ūrviṣyantau ūrviṣyataḥ
Instrumentalūrviṣyatā ūrviṣyadbhyām ūrviṣyadbhiḥ
Dativeūrviṣyate ūrviṣyadbhyām ūrviṣyadbhyaḥ
Ablativeūrviṣyataḥ ūrviṣyadbhyām ūrviṣyadbhyaḥ
Genitiveūrviṣyataḥ ūrviṣyatoḥ ūrviṣyatām
Locativeūrviṣyati ūrviṣyatoḥ ūrviṣyatsu

Compound ūrviṣyat -

Adverb -ūrviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria