Declension table of ?ūrviṣyantī

Deva

FeminineSingularDualPlural
Nominativeūrviṣyantī ūrviṣyantyau ūrviṣyantyaḥ
Vocativeūrviṣyanti ūrviṣyantyau ūrviṣyantyaḥ
Accusativeūrviṣyantīm ūrviṣyantyau ūrviṣyantīḥ
Instrumentalūrviṣyantyā ūrviṣyantībhyām ūrviṣyantībhiḥ
Dativeūrviṣyantyai ūrviṣyantībhyām ūrviṣyantībhyaḥ
Ablativeūrviṣyantyāḥ ūrviṣyantībhyām ūrviṣyantībhyaḥ
Genitiveūrviṣyantyāḥ ūrviṣyantyoḥ ūrviṣyantīnām
Locativeūrviṣyantyām ūrviṣyantyoḥ ūrviṣyantīṣu

Compound ūrviṣyanti - ūrviṣyantī -

Adverb -ūrviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria