Declension table of ?ūrviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeūrviṣyamāṇā ūrviṣyamāṇe ūrviṣyamāṇāḥ
Vocativeūrviṣyamāṇe ūrviṣyamāṇe ūrviṣyamāṇāḥ
Accusativeūrviṣyamāṇām ūrviṣyamāṇe ūrviṣyamāṇāḥ
Instrumentalūrviṣyamāṇayā ūrviṣyamāṇābhyām ūrviṣyamāṇābhiḥ
Dativeūrviṣyamāṇāyai ūrviṣyamāṇābhyām ūrviṣyamāṇābhyaḥ
Ablativeūrviṣyamāṇāyāḥ ūrviṣyamāṇābhyām ūrviṣyamāṇābhyaḥ
Genitiveūrviṣyamāṇāyāḥ ūrviṣyamāṇayoḥ ūrviṣyamāṇānām
Locativeūrviṣyamāṇāyām ūrviṣyamāṇayoḥ ūrviṣyamāṇāsu

Adverb -ūrviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria