सुबन्तावली ?ऊर्विष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाऊर्विष्यमाणः ऊर्विष्यमाणौ ऊर्विष्यमाणाः
सम्बोधनम्ऊर्विष्यमाण ऊर्विष्यमाणौ ऊर्विष्यमाणाः
द्वितीयाऊर्विष्यमाणम् ऊर्विष्यमाणौ ऊर्विष्यमाणान्
तृतीयाऊर्विष्यमाणेन ऊर्विष्यमाणाभ्याम् ऊर्विष्यमाणैः ऊर्विष्यमाणेभिः
चतुर्थीऊर्विष्यमाणाय ऊर्विष्यमाणाभ्याम् ऊर्विष्यमाणेभ्यः
पञ्चमीऊर्विष्यमाणात् ऊर्विष्यमाणाभ्याम् ऊर्विष्यमाणेभ्यः
षष्ठीऊर्विष्यमाणस्य ऊर्विष्यमाणयोः ऊर्विष्यमाणानाम्
सप्तमीऊर्विष्यमाणे ऊर्विष्यमाणयोः ऊर्विष्यमाणेषु

समास ऊर्विष्यमाण

अव्यय ॰ऊर्विष्यमाणम् ॰ऊर्विष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria