Declension table of ?ūrvantī

Deva

FeminineSingularDualPlural
Nominativeūrvantī ūrvantyau ūrvantyaḥ
Vocativeūrvanti ūrvantyau ūrvantyaḥ
Accusativeūrvantīm ūrvantyau ūrvantīḥ
Instrumentalūrvantyā ūrvantībhyām ūrvantībhiḥ
Dativeūrvantyai ūrvantībhyām ūrvantībhyaḥ
Ablativeūrvantyāḥ ūrvantībhyām ūrvantībhyaḥ
Genitiveūrvantyāḥ ūrvantyoḥ ūrvantīnām
Locativeūrvantyām ūrvantyoḥ ūrvantīṣu

Compound ūrvanti - ūrvantī -

Adverb -ūrvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria