Declension table of ?ūrvamāṇā

Deva

FeminineSingularDualPlural
Nominativeūrvamāṇā ūrvamāṇe ūrvamāṇāḥ
Vocativeūrvamāṇe ūrvamāṇe ūrvamāṇāḥ
Accusativeūrvamāṇām ūrvamāṇe ūrvamāṇāḥ
Instrumentalūrvamāṇayā ūrvamāṇābhyām ūrvamāṇābhiḥ
Dativeūrvamāṇāyai ūrvamāṇābhyām ūrvamāṇābhyaḥ
Ablativeūrvamāṇāyāḥ ūrvamāṇābhyām ūrvamāṇābhyaḥ
Genitiveūrvamāṇāyāḥ ūrvamāṇayoḥ ūrvamāṇānām
Locativeūrvamāṇāyām ūrvamāṇayoḥ ūrvamāṇāsu

Adverb -ūrvamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria