Declension table of ūrvaṣṭhīva

Deva

NeuterSingularDualPlural
Nominativeūrvaṣṭhīvam ūrvaṣṭhīve ūrvaṣṭhīvāni
Vocativeūrvaṣṭhīva ūrvaṣṭhīve ūrvaṣṭhīvāni
Accusativeūrvaṣṭhīvam ūrvaṣṭhīve ūrvaṣṭhīvāni
Instrumentalūrvaṣṭhīvena ūrvaṣṭhīvābhyām ūrvaṣṭhīvaiḥ
Dativeūrvaṣṭhīvāya ūrvaṣṭhīvābhyām ūrvaṣṭhīvebhyaḥ
Ablativeūrvaṣṭhīvāt ūrvaṣṭhīvābhyām ūrvaṣṭhīvebhyaḥ
Genitiveūrvaṣṭhīvasya ūrvaṣṭhīvayoḥ ūrvaṣṭhīvānām
Locativeūrvaṣṭhīve ūrvaṣṭhīvayoḥ ūrvaṣṭhīveṣu

Compound ūrvaṣṭhīva -

Adverb -ūrvaṣṭhīvam -ūrvaṣṭhīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria