Declension table of ?ūrvaṇīyā

Deva

FeminineSingularDualPlural
Nominativeūrvaṇīyā ūrvaṇīye ūrvaṇīyāḥ
Vocativeūrvaṇīye ūrvaṇīye ūrvaṇīyāḥ
Accusativeūrvaṇīyām ūrvaṇīye ūrvaṇīyāḥ
Instrumentalūrvaṇīyayā ūrvaṇīyābhyām ūrvaṇīyābhiḥ
Dativeūrvaṇīyāyai ūrvaṇīyābhyām ūrvaṇīyābhyaḥ
Ablativeūrvaṇīyāyāḥ ūrvaṇīyābhyām ūrvaṇīyābhyaḥ
Genitiveūrvaṇīyāyāḥ ūrvaṇīyayoḥ ūrvaṇīyānām
Locativeūrvaṇīyāyām ūrvaṇīyayoḥ ūrvaṇīyāsu

Adverb -ūrvaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria