Declension table of ?ūrvaṇīya

Deva

MasculineSingularDualPlural
Nominativeūrvaṇīyaḥ ūrvaṇīyau ūrvaṇīyāḥ
Vocativeūrvaṇīya ūrvaṇīyau ūrvaṇīyāḥ
Accusativeūrvaṇīyam ūrvaṇīyau ūrvaṇīyān
Instrumentalūrvaṇīyena ūrvaṇīyābhyām ūrvaṇīyaiḥ ūrvaṇīyebhiḥ
Dativeūrvaṇīyāya ūrvaṇīyābhyām ūrvaṇīyebhyaḥ
Ablativeūrvaṇīyāt ūrvaṇīyābhyām ūrvaṇīyebhyaḥ
Genitiveūrvaṇīyasya ūrvaṇīyayoḥ ūrvaṇīyānām
Locativeūrvaṇīye ūrvaṇīyayoḥ ūrvaṇīyeṣu

Compound ūrvaṇīya -

Adverb -ūrvaṇīyam -ūrvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria