Declension table of ūrvaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrvaṇīyaḥ | ūrvaṇīyau | ūrvaṇīyāḥ |
Vocative | ūrvaṇīya | ūrvaṇīyau | ūrvaṇīyāḥ |
Accusative | ūrvaṇīyam | ūrvaṇīyau | ūrvaṇīyān |
Instrumental | ūrvaṇīyena | ūrvaṇīyābhyām | ūrvaṇīyaiḥ |
Dative | ūrvaṇīyāya | ūrvaṇīyābhyām | ūrvaṇīyebhyaḥ |
Ablative | ūrvaṇīyāt | ūrvaṇīyābhyām | ūrvaṇīyebhyaḥ |
Genitive | ūrvaṇīyasya | ūrvaṇīyayoḥ | ūrvaṇīyānām |
Locative | ūrvaṇīye | ūrvaṇīyayoḥ | ūrvaṇīyeṣu |