सुबन्तावली ?ऊरुस्कम्भगृहीत

Roma

पुमान्एकद्विबहु
प्रथमाऊरुस्कम्भगृहीतः ऊरुस्कम्भगृहीतौ ऊरुस्कम्भगृहीताः
सम्बोधनम्ऊरुस्कम्भगृहीत ऊरुस्कम्भगृहीतौ ऊरुस्कम्भगृहीताः
द्वितीयाऊरुस्कम्भगृहीतम् ऊरुस्कम्भगृहीतौ ऊरुस्कम्भगृहीतान्
तृतीयाऊरुस्कम्भगृहीतेन ऊरुस्कम्भगृहीताभ्याम् ऊरुस्कम्भगृहीतैः ऊरुस्कम्भगृहीतेभिः
चतुर्थीऊरुस्कम्भगृहीताय ऊरुस्कम्भगृहीताभ्याम् ऊरुस्कम्भगृहीतेभ्यः
पञ्चमीऊरुस्कम्भगृहीतात् ऊरुस्कम्भगृहीताभ्याम् ऊरुस्कम्भगृहीतेभ्यः
षष्ठीऊरुस्कम्भगृहीतस्य ऊरुस्कम्भगृहीतयोः ऊरुस्कम्भगृहीतानाम्
सप्तमीऊरुस्कम्भगृहीते ऊरुस्कम्भगृहीतयोः ऊरुस्कम्भगृहीतेषु

समास ऊरुस्कम्भगृहीत

अव्यय ॰ऊरुस्कम्भगृहीतम् ॰ऊरुस्कम्भगृहीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria