Declension table of ?ūrugrahinī

Deva

FeminineSingularDualPlural
Nominativeūrugrahinī ūrugrahinyau ūrugrahinyaḥ
Vocativeūrugrahini ūrugrahinyau ūrugrahinyaḥ
Accusativeūrugrahinīm ūrugrahinyau ūrugrahinīḥ
Instrumentalūrugrahinyā ūrugrahinībhyām ūrugrahinībhiḥ
Dativeūrugrahinyai ūrugrahinībhyām ūrugrahinībhyaḥ
Ablativeūrugrahinyāḥ ūrugrahinībhyām ūrugrahinībhyaḥ
Genitiveūrugrahinyāḥ ūrugrahinyoḥ ūrugrahinīnām
Locativeūrugrahinyām ūrugrahinyoḥ ūrugrahinīṣu

Compound ūrugrahini - ūrugrahinī -

Adverb -ūrugrahini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria