Declension table of ūrudaghna

Deva

MasculineSingularDualPlural
Nominativeūrudaghnaḥ ūrudaghnau ūrudaghnāḥ
Vocativeūrudaghna ūrudaghnau ūrudaghnāḥ
Accusativeūrudaghnam ūrudaghnau ūrudaghnān
Instrumentalūrudaghnena ūrudaghnābhyām ūrudaghnaiḥ ūrudaghnebhiḥ
Dativeūrudaghnāya ūrudaghnābhyām ūrudaghnebhyaḥ
Ablativeūrudaghnāt ūrudaghnābhyām ūrudaghnebhyaḥ
Genitiveūrudaghnasya ūrudaghnayoḥ ūrudaghnānām
Locativeūrudaghne ūrudaghnayoḥ ūrudaghneṣu

Compound ūrudaghna -

Adverb -ūrudaghnam -ūrudaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria