Declension table of ūrubhaṅga

Deva

NeuterSingularDualPlural
Nominativeūrubhaṅgam ūrubhaṅge ūrubhaṅgāṇi
Vocativeūrubhaṅga ūrubhaṅge ūrubhaṅgāṇi
Accusativeūrubhaṅgam ūrubhaṅge ūrubhaṅgāṇi
Instrumentalūrubhaṅgeṇa ūrubhaṅgābhyām ūrubhaṅgaiḥ
Dativeūrubhaṅgāya ūrubhaṅgābhyām ūrubhaṅgebhyaḥ
Ablativeūrubhaṅgāt ūrubhaṅgābhyām ūrubhaṅgebhyaḥ
Genitiveūrubhaṅgasya ūrubhaṅgayoḥ ūrubhaṅgāṇām
Locativeūrubhaṅge ūrubhaṅgayoḥ ūrubhaṅgeṣu

Compound ūrubhaṅga -

Adverb -ūrubhaṅgam -ūrubhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria