Declension table of ?ūruṣuṣī

Deva

FeminineSingularDualPlural
Nominativeūruṣuṣī ūruṣuṣyau ūruṣuṣyaḥ
Vocativeūruṣuṣi ūruṣuṣyau ūruṣuṣyaḥ
Accusativeūruṣuṣīm ūruṣuṣyau ūruṣuṣīḥ
Instrumentalūruṣuṣyā ūruṣuṣībhyām ūruṣuṣībhiḥ
Dativeūruṣuṣyai ūruṣuṣībhyām ūruṣuṣībhyaḥ
Ablativeūruṣuṣyāḥ ūruṣuṣībhyām ūruṣuṣībhyaḥ
Genitiveūruṣuṣyāḥ ūruṣuṣyoḥ ūruṣuṣīṇām
Locativeūruṣuṣyām ūruṣuṣyoḥ ūruṣuṣīṣu

Compound ūruṣuṣi - ūruṣuṣī -

Adverb -ūruṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria