Declension table of ?ūrmiṣaṭkātigā

Deva

FeminineSingularDualPlural
Nominativeūrmiṣaṭkātigā ūrmiṣaṭkātige ūrmiṣaṭkātigāḥ
Vocativeūrmiṣaṭkātige ūrmiṣaṭkātige ūrmiṣaṭkātigāḥ
Accusativeūrmiṣaṭkātigām ūrmiṣaṭkātige ūrmiṣaṭkātigāḥ
Instrumentalūrmiṣaṭkātigayā ūrmiṣaṭkātigābhyām ūrmiṣaṭkātigābhiḥ
Dativeūrmiṣaṭkātigāyai ūrmiṣaṭkātigābhyām ūrmiṣaṭkātigābhyaḥ
Ablativeūrmiṣaṭkātigāyāḥ ūrmiṣaṭkātigābhyām ūrmiṣaṭkātigābhyaḥ
Genitiveūrmiṣaṭkātigāyāḥ ūrmiṣaṭkātigayoḥ ūrmiṣaṭkātigānām
Locativeūrmiṣaṭkātigāyām ūrmiṣaṭkātigayoḥ ūrmiṣaṭkātigāsu

Adverb -ūrmiṣaṭkātigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria