Declension table of ?ūrmiṣaṭkātiga

Deva

MasculineSingularDualPlural
Nominativeūrmiṣaṭkātigaḥ ūrmiṣaṭkātigau ūrmiṣaṭkātigāḥ
Vocativeūrmiṣaṭkātiga ūrmiṣaṭkātigau ūrmiṣaṭkātigāḥ
Accusativeūrmiṣaṭkātigam ūrmiṣaṭkātigau ūrmiṣaṭkātigān
Instrumentalūrmiṣaṭkātigena ūrmiṣaṭkātigābhyām ūrmiṣaṭkātigaiḥ ūrmiṣaṭkātigebhiḥ
Dativeūrmiṣaṭkātigāya ūrmiṣaṭkātigābhyām ūrmiṣaṭkātigebhyaḥ
Ablativeūrmiṣaṭkātigāt ūrmiṣaṭkātigābhyām ūrmiṣaṭkātigebhyaḥ
Genitiveūrmiṣaṭkātigasya ūrmiṣaṭkātigayoḥ ūrmiṣaṭkātigānām
Locativeūrmiṣaṭkātige ūrmiṣaṭkātigayoḥ ūrmiṣaṭkātigeṣu

Compound ūrmiṣaṭkātiga -

Adverb -ūrmiṣaṭkātigam -ūrmiṣaṭkātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria