Declension table of ?ūrjuṣī

Deva

FeminineSingularDualPlural
Nominativeūrjuṣī ūrjuṣyau ūrjuṣyaḥ
Vocativeūrjuṣi ūrjuṣyau ūrjuṣyaḥ
Accusativeūrjuṣīm ūrjuṣyau ūrjuṣīḥ
Instrumentalūrjuṣyā ūrjuṣībhyām ūrjuṣībhiḥ
Dativeūrjuṣyai ūrjuṣībhyām ūrjuṣībhyaḥ
Ablativeūrjuṣyāḥ ūrjuṣībhyām ūrjuṣībhyaḥ
Genitiveūrjuṣyāḥ ūrjuṣyoḥ ūrjuṣīṇām
Locativeūrjuṣyām ūrjuṣyoḥ ūrjuṣīṣu

Compound ūrjuṣi - ūrjuṣī -

Adverb -ūrjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria