Declension table of ?ūrjivas

Deva

MasculineSingularDualPlural
Nominativeūrjivān ūrjivāṃsau ūrjivāṃsaḥ
Vocativeūrjivan ūrjivāṃsau ūrjivāṃsaḥ
Accusativeūrjivāṃsam ūrjivāṃsau ūrjuṣaḥ
Instrumentalūrjuṣā ūrjivadbhyām ūrjivadbhiḥ
Dativeūrjuṣe ūrjivadbhyām ūrjivadbhyaḥ
Ablativeūrjuṣaḥ ūrjivadbhyām ūrjivadbhyaḥ
Genitiveūrjuṣaḥ ūrjuṣoḥ ūrjuṣām
Locativeūrjuṣi ūrjuṣoḥ ūrjivatsu

Compound ūrjivat -

Adverb -ūrjivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria