Declension table of ?ūrjitavyā

Deva

FeminineSingularDualPlural
Nominativeūrjitavyā ūrjitavye ūrjitavyāḥ
Vocativeūrjitavye ūrjitavye ūrjitavyāḥ
Accusativeūrjitavyām ūrjitavye ūrjitavyāḥ
Instrumentalūrjitavyayā ūrjitavyābhyām ūrjitavyābhiḥ
Dativeūrjitavyāyai ūrjitavyābhyām ūrjitavyābhyaḥ
Ablativeūrjitavyāyāḥ ūrjitavyābhyām ūrjitavyābhyaḥ
Genitiveūrjitavyāyāḥ ūrjitavyayoḥ ūrjitavyānām
Locativeūrjitavyāyām ūrjitavyayoḥ ūrjitavyāsu

Adverb -ūrjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria