Declension table of ?ūrjitavya

Deva

MasculineSingularDualPlural
Nominativeūrjitavyaḥ ūrjitavyau ūrjitavyāḥ
Vocativeūrjitavya ūrjitavyau ūrjitavyāḥ
Accusativeūrjitavyam ūrjitavyau ūrjitavyān
Instrumentalūrjitavyena ūrjitavyābhyām ūrjitavyaiḥ ūrjitavyebhiḥ
Dativeūrjitavyāya ūrjitavyābhyām ūrjitavyebhyaḥ
Ablativeūrjitavyāt ūrjitavyābhyām ūrjitavyebhyaḥ
Genitiveūrjitavyasya ūrjitavyayoḥ ūrjitavyānām
Locativeūrjitavye ūrjitavyayoḥ ūrjitavyeṣu

Compound ūrjitavya -

Adverb -ūrjitavyam -ūrjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria