Declension table of ?ūrjitā

Deva

FeminineSingularDualPlural
Nominativeūrjitā ūrjite ūrjitāḥ
Vocativeūrjite ūrjite ūrjitāḥ
Accusativeūrjitām ūrjite ūrjitāḥ
Instrumentalūrjitayā ūrjitābhyām ūrjitābhiḥ
Dativeūrjitāyai ūrjitābhyām ūrjitābhyaḥ
Ablativeūrjitāyāḥ ūrjitābhyām ūrjitābhyaḥ
Genitiveūrjitāyāḥ ūrjitayoḥ ūrjitānām
Locativeūrjitāyām ūrjitayoḥ ūrjitāsu

Adverb -ūrjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria