Declension table of ?ūrjiṣyat

Deva

MasculineSingularDualPlural
Nominativeūrjiṣyan ūrjiṣyantau ūrjiṣyantaḥ
Vocativeūrjiṣyan ūrjiṣyantau ūrjiṣyantaḥ
Accusativeūrjiṣyantam ūrjiṣyantau ūrjiṣyataḥ
Instrumentalūrjiṣyatā ūrjiṣyadbhyām ūrjiṣyadbhiḥ
Dativeūrjiṣyate ūrjiṣyadbhyām ūrjiṣyadbhyaḥ
Ablativeūrjiṣyataḥ ūrjiṣyadbhyām ūrjiṣyadbhyaḥ
Genitiveūrjiṣyataḥ ūrjiṣyatoḥ ūrjiṣyatām
Locativeūrjiṣyati ūrjiṣyatoḥ ūrjiṣyatsu

Compound ūrjiṣyat -

Adverb -ūrjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria